A 420-15 Meghamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 420/15
Title: Meghamālā
Dimensions: 32.9 x 9.9 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3002
Remarks:
Reel No. A 420-15 Inventory No. 38267
Title Meghamālā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, missing folio is: 34
Size 33.0 x 10.0 cm
Folios 43
Lines per Folio 6–7
Foliation figures in the upper left-hand margin under the abbreviation me.mā. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/3002
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
kailāśaśikharāsīnaṃ bhairavaṃ parameśvaram ||
gaṇakoṭisamākīrṇaṃ apsaro(hitta)(2)kinnaraiḥ || 1 ||
siddhagandharvabhiś (!) caiva vidyādharasusaṃyutaiḥ ||
mālādharas tathā yakṣaiḥ mahograiś caiva saṃyutaiḥ || 2 ||
(3) arddhāṃge lalitādevi (!) vāmabhāgena saṃsthitā ||
lalāṭe candramā (!) caiva vāsukī (!) kaṃṭham āśritā (!) || 3 ||
(4) trinetraḥ paṃcavaktraś ca daśabāhuṃvibhūṣitaḥ (!) ||
praṇamya tāṃ (!) surā (!) sarve siddhagandharvakinnaraiḥ (!) || 4 || (fol. 1v1–4)
End
varṣate (!) nā(6)tra saṃdeho (!) saptarātre varānane
trayodaśyāṃ caturdaśyāṃm (!) amāvāśyā (!) ca suṃdarī (!) 55
varṣate (!) ca trirā(7)treṇa vidyunmeghasamānvitaṃ (!)
śrāvaṇe pūrṇimāsyāṃ (!) tu śravaṇā caiva varṣati 56
droṇasaṃkhyāvi/// (fol. 44v5–7)
«Sub-colophon:»
īti (!) śrīrudrayāmale meghamālāyāṃ rāśigato graho jyataḥ phalādhyāyaḥ paṃcamaḥ 5 (fol. 36r4)
Microfilm Details
Reel No. A 420/15
Date of Filming 08-08-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 9v–10r, 21v–22r
Catalogued by BK/JU
Date 01-06-2006
Bibliography