A 420-15 Meghamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/15
Title: Meghamālā
Dimensions: 32.9 x 9.9 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3002
Remarks:


Reel No. A 420-15 Inventory No. 38267

Title Meghamālā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folio is: 34

Size 33.0 x 10.0 cm

Folios 43

Lines per Folio 6–7

Foliation figures in the upper left-hand margin under the abbreviation me.mā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/3002

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kailāśaśikharāsīnaṃ bhairavaṃ parameśvaram ||

gaṇakoṭisamākīrṇaṃ apsaro(hitta)(2)kinnaraiḥ || 1 ||

siddhagandharvabhiś (!) caiva vidyādharasusaṃyutaiḥ ||

mālādharas tathā yakṣaiḥ mahograiś caiva saṃyutaiḥ || 2 ||

(3) arddhāṃge lalitādevi (!) vāmabhāgena saṃsthitā ||

lalāṭe candramā (!) caiva vāsukī (!) kaṃṭham āśritā (!) || 3 ||

(4) trinetraḥ paṃcavaktraś ca daśabāhuṃvibhūṣitaḥ (!) ||

praṇamya tāṃ (!) surā (!) sarve siddhagandharvakinnaraiḥ (!) || 4 || (fol. 1v1–4)

End

varṣate (!) nā(6)tra saṃdeho (!) saptarātre varānane

trayodaśyāṃ caturdaśyāṃm (!) amāvāśyā (!) ca suṃdarī (!) 55

varṣate (!) ca trirā(7)treṇa vidyunmeghasamānvitaṃ (!)

śrāvaṇe pūrṇimāsyāṃ (!) tu śravaṇā caiva varṣati 56

droṇasaṃkhyāvi/// (fol. 44v5–7)

«Sub-colophon:»

īti (!) śrīrudrayāmale meghamālāyāṃ rāśigato graho jyataḥ phalādhyāyaḥ paṃcamaḥ 5 (fol. 36r4)

Microfilm Details

Reel No. A 420/15

Date of Filming 08-08-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r, 21v–22r

Catalogued by BK/JU

Date 01-06-2006

Bibliography